Original

अस्मिन्नेवंगते कार्ये भवतां च निवेदिते ।न्याय्यं स्म सह वैदेह्या द्रष्टुं तौ पार्थिवात्मजौ ॥ २ ॥

Segmented

अस्मिन्न् एवंगते कार्ये भवताम् च निवेदिते न्याय्यम् स्म सह वैदेह्या द्रष्टुम् तौ पार्थिव-आत्मजौ

Analysis

Word Lemma Parse
अस्मिन्न् इदम् pos=n,g=n,c=7,n=s
एवंगते एवंगत pos=a,g=n,c=7,n=s
कार्ये कार्य pos=n,g=n,c=7,n=s
भवताम् भवत् pos=a,g=m,c=6,n=p
pos=i
निवेदिते निवेदय् pos=va,g=n,c=7,n=s,f=part
न्याय्यम् न्याय्य pos=a,g=n,c=1,n=s
स्म स्म pos=i
सह सह pos=i
वैदेह्या वैदेही pos=n,g=f,c=3,n=s
द्रष्टुम् दृश् pos=vi
तौ तद् pos=n,g=m,c=2,n=d
पार्थिव पार्थिव pos=n,comp=y
आत्मजौ आत्मज pos=n,g=m,c=2,n=d