Original

दृष्टा देवी न चानीता इति तत्र निवेदनम् ।अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ॥ १८ ॥

Segmented

दृष्टा देवी न च आनीता इति तत्र निवेदनम् अयुक्तम् इव पश्यामि भवद्भिः ख्या-विक्रमैः

Analysis

Word Lemma Parse
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
देवी देवी pos=n,g=f,c=1,n=s
pos=i
pos=i
आनीता आनी pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
तत्र तत्र pos=i
निवेदनम् निवेदन pos=n,g=n,c=2,n=s
अयुक्तम् अयुक्त pos=a,g=n,c=2,n=s
इव इव pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
भवद्भिः भवत् pos=a,g=m,c=3,n=p
ख्या ख्या pos=va,comp=y,f=part
विक्रमैः विक्रम pos=n,g=m,c=3,n=p