Original

एतावेव हि संक्रुद्धौ सवाजिरथकुञ्जराम् ।लङ्कां नाशयितुं शक्तौ सर्वे तिष्ठन्तु वानराः ॥ १६ ॥

Segmented

एतौ एव हि संक्रुद्धौ स वाजि-रथ-कुञ्जराम् लङ्काम् नाशयितुम् शक्तौ सर्वे तिष्ठन्तु वानराः

Analysis

Word Lemma Parse
एतौ एतद् pos=n,g=m,c=1,n=d
एव एव pos=i
हि हि pos=i
संक्रुद्धौ संक्रुध् pos=va,g=m,c=1,n=d,f=part
pos=i
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
कुञ्जराम् कुञ्जर pos=n,g=f,c=2,n=s
लङ्काम् लङ्का pos=n,g=f,c=2,n=s
नाशयितुम् नाशय् pos=vi
शक्तौ शक् pos=va,g=m,c=1,n=d,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
तिष्ठन्तु स्था pos=v,p=3,n=p,l=lot
वानराः वानर pos=n,g=m,c=1,n=p