Original

वरोत्सेकेन मत्तौ च प्रमथ्य महतीं चमूम् ।सुराणाममृतं वीरौ पीतवन्तौ प्लवंगमौ ॥ १५ ॥

Segmented

वर-उत्सेकेन मत्तौ च प्रमथ्य महतीम् चमूम् सुराणाम् अमृतम् वीरौ पीतवन्तौ प्लवंगमौ

Analysis

Word Lemma Parse
वर वर pos=n,comp=y
उत्सेकेन उत्सेक pos=n,g=m,c=3,n=s
मत्तौ मद् pos=va,g=m,c=1,n=d,f=part
pos=i
प्रमथ्य प्रमथ् pos=vi
महतीम् महत् pos=a,g=f,c=2,n=s
चमूम् चमू pos=n,g=f,c=2,n=s
सुराणाम् सुर pos=n,g=m,c=6,n=p
अमृतम् अमृत pos=n,g=n,c=2,n=s
वीरौ वीर pos=n,g=m,c=1,n=d
पीतवन्तौ पा pos=va,g=m,c=1,n=d,f=part
प्लवंगमौ प्लवंगम pos=n,g=m,c=1,n=d