Original

अश्विनोर्माननार्थं हि सर्वलोकपितामहः ।सर्वावध्यत्वमतुलमनयोर्दत्तवान्पुरा ॥ १४ ॥

Segmented

अश्विनोः मानना-अर्थम् हि सर्व-लोक-पितामहः सर्व-अवध्य-त्वम् अतुलम् अनयोः दत्तवान् पुरा

Analysis

Word Lemma Parse
अश्विनोः अश्विन् pos=n,g=m,c=6,n=d
मानना मानन pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
अवध्य अवध्य pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
अतुलम् अतुल pos=a,g=n,c=2,n=s
अनयोः इदम् pos=n,g=m,c=6,n=d
दत्तवान् दा pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i