Original

अश्विपुत्रौ महावेगावेतौ प्लवगसत्तमौ ।पितामहवरोत्सेकात्परमं दर्पमास्थितौ ॥ १३ ॥

Segmented

अश्वि-पुत्रौ महा-वेगौ एतौ प्लवग-सत्तमौ पितामह-वर-उत्सेकात् परमम् दर्पम् आस्थितौ

Analysis

Word Lemma Parse
अश्वि अश्विन् pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
वेगौ वेग pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
प्लवग प्लवग pos=n,comp=y
सत्तमौ सत्तम pos=a,g=m,c=1,n=d
पितामह पितामह pos=n,comp=y
वर वर pos=n,comp=y
उत्सेकात् उत्सेक pos=n,g=m,c=5,n=s
परमम् परम pos=a,g=m,c=2,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
आस्थितौ आस्था pos=va,g=m,c=1,n=d,f=part