Original

सदेवासुरयुद्धेषु गन्धर्वोरगपक्षिषु ।मैन्दस्य प्रतियोद्धारं शंसत द्विविदस्य वा ॥ १२ ॥

Segmented

स देव-असुर-युद्धेषु गन्धर्व-उरग-पक्षिषु मैन्दस्य प्रतियोद्धारम् शंसत द्विविदस्य वा

Analysis

Word Lemma Parse
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
युद्धेषु युद्ध pos=n,g=n,c=7,n=p
गन्धर्व गन्धर्व pos=n,comp=y
उरग उरग pos=n,comp=y
पक्षिषु पक्षिन् pos=n,g=m,c=7,n=p
मैन्दस्य मैन्द pos=n,g=m,c=6,n=s
प्रतियोद्धारम् प्रतियोद्धृ pos=n,g=m,c=2,n=s
शंसत शंस् pos=v,p=2,n=p,l=lot
द्विविदस्य द्विविद pos=n,g=m,c=6,n=s
वा वा pos=i