Original

पनसस्योरुवेगेन नीलस्य च महात्मनः ।मन्दरोऽप्यवशीर्येत किं पुनर्युधि राक्षसाः ॥ ११ ॥

Segmented

पनसस्य ऊरू-वेगेन नीलस्य च महात्मनः मन्दरो अपि अवशीर्येत किम् पुनः युधि राक्षसाः

Analysis

Word Lemma Parse
पनसस्य पनस pos=n,g=m,c=6,n=s
ऊरू ऊरु pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
नीलस्य नील pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
मन्दरो मन्दर pos=n,g=m,c=1,n=s
अपि अपि pos=i
अवशीर्येत अवशृ pos=v,p=3,n=s,l=vidhilin
किम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
युधि युध् pos=n,g=f,c=7,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p