Original

सर्वराक्षससंघानां राक्षसा ये च पूर्वकाः ।अलमेको विनाशाय वीरो वायुसुतः कपिः ॥ १० ॥

Segmented

सर्व-राक्षस-संघानाम् राक्षसा ये च पूर्वकाः अलम् एको विनाशाय वीरो वायु-सुतः कपिः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
राक्षस राक्षस pos=n,comp=y
संघानाम् संघ pos=n,g=m,c=6,n=p
राक्षसा राक्षस pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
पूर्वकाः पूर्वक pos=a,g=m,c=1,n=p
अलम् अलम् pos=i
एको एक pos=n,g=m,c=1,n=s
विनाशाय विनाश pos=n,g=m,c=4,n=s
वीरो वीर pos=n,g=m,c=1,n=s
वायु वायु pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s