Original

तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ।जाम्बवत्प्रमुखान्सर्वाननुज्ञाप्य महाकपीन् ॥ १ ॥

Segmented

तस्य तत् वचनम् श्रुत्वा वालिन्-सूनुः अभाषत जाम्बवत्-प्रमुखान् सर्वान् अनुज्ञाप्य महा-कपि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वालिन् वालिन् pos=n,comp=y
सूनुः सूनु pos=n,g=m,c=1,n=s
अभाषत भाष् pos=v,p=3,n=s,l=lan
जाम्बवत् जाम्बवन्त् pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
अनुज्ञाप्य अनुज्ञापय् pos=vi
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=2,n=p