Original

सर्वथातिप्रवृद्धोऽसौ रावणो राक्षसाधिपः ।यस्य तां स्पृशतो गात्रं तपसा न विनाशितम् ॥ ४ ॥

Segmented

सर्वथा अतिप्रवृद्धः ऽसौ रावणो राक्षस-अधिपः यस्य ताम् स्पृशतो गात्रम् तपसा न विनाशितम्

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
अतिप्रवृद्धः अतिप्रवृध् pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
ताम् तद् pos=n,g=f,c=2,n=s
स्पृशतो स्पृश् pos=va,g=m,c=6,n=s,f=part
गात्रम् गात्र pos=n,g=n,c=1,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
विनाशितम् विनाशय् pos=va,g=n,c=1,n=s,f=part