Original

ततो मे बुद्धिरुत्पन्ना चैत्यप्रासादमाक्रमम् ॥ ९९ ॥

Segmented

ततो मे बुद्धिः उत्पन्ना चैत्य-प्रासादम् आक्रमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मे मद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
उत्पन्ना उत्पद् pos=va,g=f,c=1,n=s,f=part
चैत्य चैत्य pos=n,comp=y
प्रासादम् प्रासाद pos=n,g=m,c=2,n=s
आक्रमम् आक्रम् pos=v,p=1,n=s,l=lun