Original

तेषां तु हतशेषा ये ते गता लघुविक्रमाः ।निहतं च मया सैन्यं रावणायाचचक्षिरे ॥ ९८ ॥

Segmented

तेषाम् तु हत-शेषाः ये ते गता लघु-विक्रमाः निहतम् च मया सैन्यम् रावणाय आचचक्षिरे

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तु तु pos=i
हत हन् pos=va,comp=y,f=part
शेषाः शेष pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
गता गम् pos=va,g=m,c=1,n=p,f=part
लघु लघु pos=a,comp=y
विक्रमाः विक्रम pos=n,g=m,c=1,n=p
निहतम् निहन् pos=va,g=n,c=1,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
रावणाय रावण pos=n,g=m,c=4,n=s
आचचक्षिरे आचक्ष् pos=v,p=3,n=p,l=lit