Original

तेषामशीतिसाहस्रं शूलमुद्गरपाणिनाम् ।मया तस्मिन्वनोद्देशे परिघेण निषूदितम् ॥ ९७ ॥

Segmented

तेषाम् अशीति-साहस्रम् शूल-मुद्गर-पाणि मया तस्मिन् वन-उद्देशे परिघेण निषूदितम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अशीति अशीति pos=n,comp=y
साहस्रम् साहस्र pos=a,g=n,c=1,n=s
शूल शूल pos=n,comp=y
मुद्गर मुद्गर pos=n,comp=y
पाणि पाणि pos=n,g=m,c=6,n=p
मया मद् pos=n,g=,c=3,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
वन वन pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
परिघेण परिघ pos=n,g=m,c=3,n=s
निषूदितम् निषूदय् pos=va,g=n,c=1,n=s,f=part