Original

तच्छ्रुत्वा राक्षसेन्द्रेण विसृष्टा भृशदुर्जयाः ।राक्षसाः किंकरा नाम रावणस्य मनोऽनुगाः ॥ ९६ ॥

Segmented

तत् श्रुत्वा राक्षस-इन्द्रेण विसृष्टा भृश-दुर्जयाः राक्षसाः किंकरा नाम रावणस्य मनः-अनुगाः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राक्षस राक्षस pos=n,comp=y
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
विसृष्टा विसृज् pos=va,g=m,c=1,n=p,f=part
भृश भृश pos=a,comp=y
दुर्जयाः दुर्जय pos=a,g=m,c=1,n=p
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
किंकरा किंकर pos=n,g=m,c=1,n=p
नाम नाम pos=i
रावणस्य रावण pos=n,g=m,c=6,n=s
मनः मनस् pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p