Original

दुर्बुद्धेस्तस्य राजेन्द्र तव विप्रियकारिणः ।वधमाज्ञापय क्षिप्रं यथासौ विलयं व्रजेत् ॥ ९५ ॥

Segmented

दुर्बुद्धेः तस्य राज-इन्द्र तव विप्रिय-कारिणः वधम् आज्ञापय क्षिप्रम् यथा असौ विलयम् व्रजेत्

Analysis

Word Lemma Parse
दुर्बुद्धेः दुर्बुद्धि pos=a,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
विप्रिय विप्रिय pos=n,comp=y
कारिणः कारिन् pos=a,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
आज्ञापय आज्ञापय् pos=v,p=2,n=s,l=lot
क्षिप्रम् क्षिप्रम् pos=i
यथा यथा pos=i
असौ अदस् pos=n,g=m,c=1,n=s
विलयम् विलय pos=n,g=m,c=2,n=s
व्रजेत् व्रज् pos=v,p=3,n=s,l=vidhilin