Original

मां च दृष्ट्वा वने तस्मिन्समागम्य ततस्ततः ।ताः समभ्यागताः क्षिप्रं रावणायाचचक्षिरे ॥ ९३ ॥

Segmented

माम् च दृष्ट्वा वने तस्मिन् समागम्य ततस् ततस् ताः समभ्यागताः क्षिप्रम् रावणाय आचचक्षिरे

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
वने वन pos=n,g=n,c=7,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
समागम्य समागम् pos=vi
ततस् ततस् pos=i
ततस् ततस् pos=i
ताः तद् pos=n,g=f,c=1,n=p
समभ्यागताः समभ्यागम् pos=va,g=f,c=1,n=p,f=part
क्षिप्रम् क्षिप्रम् pos=i
रावणाय रावण pos=n,g=m,c=4,n=s
आचचक्षिरे आचक्ष् pos=v,p=3,n=p,l=lit