Original

तद्भग्नं वनषण्डं तु भ्रान्तत्रस्तमृगद्विजम् ।प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृताननाः ॥ ९२ ॥

Segmented

तद् भग्नम् वन-षण्डम् तु भ्रान्त-त्रस्-मृग-द्विजम् प्रतिबुद्धा निरीक्षन्ते राक्षस्यो विकृत-आनन

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
भग्नम् भञ्ज् pos=va,g=n,c=2,n=s,f=part
वन वन pos=n,comp=y
षण्डम् षण्ड pos=n,g=n,c=2,n=s
तु तु pos=i
भ्रान्त भ्रम् pos=va,comp=y,f=part
त्रस् त्रस् pos=va,comp=y,f=part
मृग मृग pos=n,comp=y
द्विजम् द्विज pos=n,g=n,c=2,n=s
प्रतिबुद्धा प्रतिबुध् pos=va,g=f,c=1,n=p,f=part
निरीक्षन्ते निरीक्ष् pos=v,p=3,n=p,l=lat
राक्षस्यो राक्षसी pos=n,g=f,c=1,n=p
विकृत विकृ pos=va,comp=y,f=part
आनन आनन pos=n,g=f,c=1,n=p