Original

ततोऽवर्धत मे कायस्तदा पर्वतसंनिभः ।युद्धकाङ्क्षी वनं तच्च विनाशयितुमारभे ॥ ९१ ॥

Segmented

ततो ऽवर्धत मे कायः तदा पर्वत-संनिभः युद्ध-काङ्क्षी वनम् तत् च विनाशयितुम् आरभे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽवर्धत वृध् pos=v,p=3,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
कायः काय pos=n,g=m,c=1,n=s
तदा तदा pos=i
पर्वत पर्वत pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
काङ्क्षी काङ्क्षिन् pos=a,g=m,c=1,n=s
वनम् वन pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
pos=i
विनाशयितुम् विनाशय् pos=vi
आरभे आरभ् pos=v,p=1,n=s,l=lat