Original

तच्छ्रुत्वा करुणं वाक्यं क्रोधो मामभ्यवर्तत ।उत्तरं च मया दृष्टं कार्यशेषमनन्तरम् ॥ ९० ॥

Segmented

तत् श्रुत्वा करुणम् वाक्यम् क्रोधो माम् अभ्यवर्तत उत्तरम् च मया दृष्टम् कार्य-शेषम् अनन्तरम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
करुणम् करुण pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
क्रोधो क्रोध pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अभ्यवर्तत अभिवृत् pos=v,p=3,n=s,l=lan
उत्तरम् उत्तर pos=a,g=n,c=1,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
कार्य कार्य pos=n,comp=y
शेषम् शेष pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तर pos=a,g=n,c=1,n=s