Original

स्थितं पन्थानमावृत्य मेने विघ्नं च तं नगम् ॥ ९ ॥

Segmented

स्थितम् पन्थानम् आवृत्य मेने विघ्नम् च तम् नगम्

Analysis

Word Lemma Parse
स्थितम् स्था pos=va,g=n,c=2,n=s,f=part
पन्थानम् पथिन् pos=n,g=,c=2,n=s
आवृत्य आवृ pos=vi
मेने मन् pos=v,p=3,n=s,l=lit
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
नगम् नग pos=n,g=m,c=2,n=s