Original

यद्यन्यथा भवेदेतद्द्वौ मासौ जीवितं मम ।न मां द्रक्ष्यति काकुत्स्थो म्रिये साहमनाथवत् ॥ ८९ ॥

Segmented

यदि अन्यथा भवेद् एतद् द्वौ मासौ जीवितम् मम न माम् द्रक्ष्यति काकुत्स्थो म्रिये सा अहम् अनाथ-वत्

Analysis

Word Lemma Parse
यदि यदि pos=i
अन्यथा अन्यथा pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
एतद् एतद् pos=n,g=n,c=1,n=s
द्वौ द्वि pos=n,g=m,c=2,n=d
मासौ मास pos=n,g=m,c=2,n=d
जीवितम् जीवित pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
द्रक्ष्यति दृश् pos=v,p=3,n=s,l=lrt
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
म्रिये मृ pos=v,p=1,n=s,l=lat
सा तद् pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i