Original

यथा श्रुत्वैव नचिरात्तावुभौ रामलक्ष्मणौ ।सुग्रीवसहितौ वीरावुपेयातां तथा कुरु ॥ ८८ ॥

Segmented

यथा श्रुत्वा एव नचिरात् तौ उभौ राम-लक्ष्मणौ सुग्रीव-सहितौ वीरौ उपेयाताम् तथा कुरु

Analysis

Word Lemma Parse
यथा यथा pos=i
श्रुत्वा श्रु pos=vi
एव एव pos=i
नचिरात् नचिर pos=a,g=n,c=5,n=s
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
राम राम pos=n,comp=y
लक्ष्मणौ लक्ष्मण pos=n,g=m,c=1,n=d
सुग्रीव सुग्रीव pos=n,comp=y
सहितौ सहित pos=a,g=m,c=1,n=d
वीरौ वीर pos=n,g=m,c=1,n=d
उपेयाताम् उपे pos=v,p=3,n=d,l=vidhilin
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot