Original

प्रणम्य शिरसा देवीमहमार्यामनिन्दिताम् ।राघवस्य मनोह्लादमभिज्ञानमयाचिषम् ॥ ८४ ॥

Segmented

प्रणम्य शिरसा देवीम् अहम् आर्याम् अनिन्दिताम् राघवस्य मनः-ह्लादम् अभिज्ञानम् अयाचिषम्

Analysis

Word Lemma Parse
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
आर्याम् आर्य pos=a,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
मनः मनस् pos=n,comp=y
ह्लादम् ह्लाद pos=n,g=m,c=2,n=s
अभिज्ञानम् अभिज्ञान pos=n,g=n,c=2,n=s
अयाचिषम् याच् pos=v,p=1,n=s,l=lun