Original

एतच्छ्रुत्वा विदित्वा च सीता जनकनन्दिनी ।आह रावणमुत्साद्य राघवो मां नयत्विति ॥ ८३ ॥

Segmented

एतत् श्रुत्वा विदित्वा च सीता जनकनन्दिनी आह रावणम् उत्साद्य राघवो माम् नयतु इति

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विदित्वा विद् pos=vi
pos=i
सीता सीता pos=n,g=f,c=1,n=s
जनकनन्दिनी जनकनन्दिनि pos=n,g=f,c=1,n=s
आह अह् pos=v,p=3,n=s,l=lit
रावणम् रावण pos=n,g=m,c=2,n=s
उत्साद्य उत्सादय् pos=vi
राघवो राघव pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
नयतु नी pos=v,p=3,n=s,l=lot
इति इति pos=i