Original

तदिच्छामि त्वयाज्ञप्तं देवि किं करवाण्यहम् ।रामलक्ष्मणयोः पार्श्वं नयामि त्वां किमुत्तरम् ॥ ८२ ॥

Segmented

तद् इच्छामि त्वया आज्ञप्तम् देवि किम् करवाणि अहम् राम-लक्ष्मणयोः पार्श्वम् नयामि त्वाम् किम् उत्तरम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s
आज्ञप्तम् आज्ञपय् pos=va,g=n,c=2,n=s,f=part
देवि देवी pos=n,g=f,c=8,n=s
किम् pos=n,g=n,c=2,n=s
करवाणि कृ pos=v,p=1,n=s,l=lot
अहम् मद् pos=n,g=,c=1,n=s
राम राम pos=n,comp=y
लक्ष्मणयोः लक्ष्मण pos=n,g=m,c=6,n=d
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
नयामि नी pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
किम् pos=n,g=n,c=1,n=s
उत्तरम् उत्तर pos=a,g=n,c=1,n=s