Original

तस्य मां विद्धि भृत्यं त्वं हनूमन्तमिहागतम् ।भर्त्राहं प्रहितस्तुभ्यं रामेणाक्लिष्टकर्मणा ॥ ८० ॥

Segmented

तस्य माम् विद्धि भृत्यम् त्वम् हनूमन्तम् इह आगतम् भर्त्रा अहम् प्रहितः ते रामेण अक्लिष्ट-कर्मना

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
भृत्यम् भृत्य pos=n,g=m,c=2,n=s
त्वम् त्व pos=n,g=n,c=2,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
इह इह pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
भर्त्रा भर्तृ pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
प्रहितः प्रहि pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=4,n=s
रामेण राम pos=n,g=m,c=3,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s