Original

गच्छतश्च हि मे घोरं विघ्नरूपमिवाभवत् ।काञ्चनं शिखरं दिव्यं पश्यामि सुमनोहरम् ॥ ८ ॥

Segmented

गच्छतः च हि मे घोरम् विघ्न-रूपम् इव अभवत् काञ्चनम् शिखरम् दिव्यम् पश्यामि सु मनोहरम्

Analysis

Word Lemma Parse
गच्छतः गम् pos=va,g=m,c=6,n=s,f=part
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
घोरम् घोर pos=a,g=n,c=1,n=s
विघ्न विघ्न pos=n,comp=y
रूपम् रूप pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
काञ्चनम् काञ्चन pos=a,g=n,c=2,n=s
शिखरम् शिखर pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
सु सु pos=i
मनोहरम् मनोहर pos=a,g=n,c=2,n=s