Original

तस्यास्तद्वचनं श्रुत्वा अहमप्यब्रुवं वचः ।देवि रामस्य भर्तुस्ते सहायो भीमविक्रमः ।सुग्रीवो नाम विक्रान्तो वानरेन्दो महाबलः ॥ ७९ ॥

Segmented

तस्याः तत् वचनम् श्रुत्वा अहम् अपि अब्रुवम् वचः देवि रामस्य भर्तुः ते सहायो भीम-विक्रमः

Analysis

Word Lemma Parse
तस्याः तद् pos=n,g=f,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
अहम् मद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अब्रुवम् ब्रू pos=v,p=1,n=s,l=lan
वचः वचस् pos=n,g=n,c=2,n=s
देवि देवी pos=n,g=f,c=8,n=s
रामस्य राम pos=n,g=m,c=6,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
सहायो सहाय pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s