Original

कस्त्वं केन कथं चेह प्राप्तो वानरपुंगव ।का च रामेण ते प्रीतिस्तन्मे शंसितुमर्हसि ॥ ७८ ॥

Segmented

कः त्वम् केन कथम् च इह प्राप्तो वानर-पुंगवैः का च रामेण ते प्रीतिः तत् मे शंसितुम् अर्हसि

Analysis

Word Lemma Parse
कः pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
केन pos=n,g=m,c=3,n=s
कथम् कथम् pos=i
pos=i
इह इह pos=i
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
वानर वानर pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
का pos=n,g=f,c=1,n=s
pos=i
रामेण राम pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
शंसितुम् शंस् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat