Original

संभाषणार्थे च मया जानक्याश्चिन्तितो विधिः ।इक्ष्वाकुकुलवंशस्तु ततो मम पुरस्कृतः ॥ ७६ ॥

Segmented

सम्भाषण-अर्थे च मया जानक्याः चिन्तितः विधिः इक्ष्वाकु-कुल-वंशः तु ततो मम पुरस्कृतः

Analysis

Word Lemma Parse
सम्भाषण सम्भाषण pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
मया मद् pos=n,g=,c=3,n=s
जानक्याः जानकी pos=n,g=f,c=6,n=s
चिन्तितः चिन्तय् pos=va,g=m,c=1,n=s,f=part
विधिः विधि pos=n,g=m,c=1,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
कुल कुल pos=n,comp=y
वंशः वंश pos=n,g=m,c=1,n=s
तु तु pos=i
ततो ततस् pos=i
मम मद् pos=n,g=,c=6,n=s
पुरस्कृतः पुरस्कृ pos=va,g=m,c=1,n=s,f=part