Original

तां चाहं तादृशीं दृष्ट्वा सीताया दारुणां दशाम् ।चिन्तयामास विश्रान्तो न च मे निर्वृतं मनः ॥ ७५ ॥

Segmented

ताम् च अहम् तादृशीम् दृष्ट्वा सीताया दारुणाम् दशाम् चिन्तयामास विश्रान्तो न च मे निर्वृतम् मनः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तादृशीम् तादृश pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
सीताया सीता pos=n,g=f,c=6,n=s
दारुणाम् दारुण pos=a,g=f,c=2,n=s
दशाम् दशा pos=n,g=f,c=2,n=s
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
विश्रान्तो विश्रम् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
निर्वृतम् निर्वृत pos=a,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s