Original

तासु चैव प्रसुप्तासु सीता भर्तृहिते रता ।विलप्य करुणं दीना प्रशुशोच सुदुःखिता ॥ ७४ ॥

Segmented

तासु च एव प्रसुप्तासु सीता भर्तृ-हिते रता विलप्य करुणम् दीना प्रशुशोच सु दुःखिता

Analysis

Word Lemma Parse
तासु तद् pos=n,g=f,c=7,n=p
pos=i
एव एव pos=i
प्रसुप्तासु प्रस्वप् pos=va,g=f,c=7,n=p,f=part
सीता सीता pos=n,g=f,c=1,n=s
भर्तृ भर्तृ pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
रता रम् pos=va,g=f,c=1,n=s,f=part
विलप्य विलप् pos=vi
करुणम् करुण pos=a,g=n,c=2,n=s
दीना दीन pos=a,g=f,c=1,n=s
प्रशुशोच प्रशुच् pos=v,p=3,n=s,l=lit
सु सु pos=i
दुःखिता दुःखित pos=a,g=f,c=1,n=s