Original

ततस्ताः सहिताः सर्वा विहताशा निरुद्यमाः ।परिक्षिप्य समन्तात्तां निद्रावशमुपागताः ॥ ७३ ॥

Segmented

ततस् ताः सहिताः सर्वा विहत-आशाः निरुद्यमाः परिक्षिप्य समन्तात् ताम् निद्रा-वशम् उपागताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ताः तद् pos=n,g=f,c=1,n=p
सहिताः सहित pos=a,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
विहत विहन् pos=va,comp=y,f=part
आशाः आशा pos=n,g=f,c=1,n=p
निरुद्यमाः निरुद्यम pos=a,g=f,c=1,n=p
परिक्षिप्य परिक्षिप् pos=vi
समन्तात् समन्तात् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
निद्रा निद्रा pos=n,comp=y
वशम् वश pos=n,g=m,c=2,n=s
उपागताः उपागम् pos=va,g=f,c=1,n=p,f=part