Original

वृथागर्जितनिश्चेष्टा राक्षस्यः पिशिताशनाः ।रावणाय शशंसुस्ताः सीताव्यवसितं महत् ॥ ७२ ॥

Segmented

वृथा गर्जित-निश्चेष्ट राक्षस्यः पिशित-अशन रावणाय शशंसुः ताः सीता-व्यवसितम् महत्

Analysis

Word Lemma Parse
वृथा वृथा pos=i
गर्जित गर्जित pos=n,comp=y
निश्चेष्ट निश्चेष्ट pos=a,g=f,c=1,n=p
राक्षस्यः राक्षसी pos=n,g=f,c=1,n=p
पिशित पिशित pos=n,comp=y
अशन अशन pos=n,g=f,c=1,n=p
रावणाय रावण pos=n,g=m,c=4,n=s
शशंसुः शंस् pos=v,p=3,n=p,l=lit
ताः तद् pos=n,g=f,c=1,n=p
सीता सीता pos=n,comp=y
व्यवसितम् व्यवसित pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s