Original

तृणवद्भाषितं तासां गणयामास जानकी ।तर्जितं च तदा तासां सीतां प्राप्य निरर्थकम् ॥ ७१ ॥

Segmented

तृण-वत् भाषितम् तासाम् गणयामास जानकी तर्जितम् च तदा तासाम् सीताम् प्राप्य निरर्थकम्

Analysis

Word Lemma Parse
तृण तृण pos=n,comp=y
वत् वत् pos=i
भाषितम् भाषित pos=n,g=n,c=2,n=s
तासाम् तद् pos=n,g=f,c=6,n=p
गणयामास गणय् pos=v,p=3,n=s,l=lit
जानकी जानकी pos=n,g=f,c=1,n=s
तर्जितम् तर्जित pos=n,g=n,c=2,n=s
pos=i
तदा तदा pos=i
तासाम् तद् pos=n,g=f,c=6,n=p
सीताम् सीता pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
निरर्थकम् निरर्थक pos=a,g=n,c=2,n=s