Original

याते तस्मिन्दशग्रीवे राक्षस्यो विकृताननाः ।सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ॥ ७० ॥

Segmented

याते तस्मिन् दशग्रीवे राक्षस्यो विकृत-आनन सीताम् निर्भर्त्सयामासुः वाक्यैः क्रूरैः सु दारुणैः

Analysis

Word Lemma Parse
याते या pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
दशग्रीवे दशग्रीव pos=n,g=m,c=7,n=s
राक्षस्यो राक्षसी pos=n,g=f,c=1,n=p
विकृत विकृ pos=va,comp=y,f=part
आनन आनन pos=n,g=f,c=1,n=p
सीताम् सीता pos=n,g=f,c=2,n=s
निर्भर्त्सयामासुः निर्भर्त्सय् pos=v,p=3,n=p,l=lit
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
क्रूरैः क्रूर pos=a,g=n,c=3,n=p
सु सु pos=i
दारुणैः दारुण pos=a,g=n,c=3,n=p