Original

प्रत्यक्षमेव भवतां महेन्द्राग्रात्खमाप्लुतः ।उदधेर्दक्षिणं पारं काङ्क्षमाणः समाहितः ॥ ७ ॥

Segmented

प्रत्यक्षम् एव भवताम् महेन्द्र-अग्रात् खम् आप्लुतः उदधेः दक्षिणम् पारम् काङ्क्षमाणः समाहितः

Analysis

Word Lemma Parse
प्रत्यक्षम् प्रत्यक्ष pos=a,g=n,c=2,n=s
एव एव pos=i
भवताम् भवत् pos=a,g=m,c=6,n=p
महेन्द्र महेन्द्र pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
खम् pos=n,g=n,c=2,n=s
आप्लुतः आप्लु pos=va,g=m,c=1,n=s,f=part
उदधेः उदधि pos=n,g=m,c=6,n=s
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
पारम् पार pos=n,g=m,c=2,n=s
काङ्क्षमाणः काङ्क्ष् pos=va,g=m,c=1,n=s,f=part
समाहितः समाहित pos=a,g=m,c=1,n=s