Original

देवगन्धर्वकन्याभिर्यक्षकन्याभिरेव च ।सार्धं प्रभो रमस्वेह सीतया किं करिष्यसि ॥ ६८ ॥

Segmented

देव-गन्धर्व-कन्याभिः यक्ष-कन्याभिः एव च सार्धम् प्रभो रमस्व इह सीतया किम् करिष्यसि

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
कन्याभिः कन्या pos=n,g=f,c=3,n=p
यक्ष यक्ष pos=n,comp=y
कन्याभिः कन्या pos=n,g=f,c=3,n=p
एव एव pos=i
pos=i
सार्धम् सार्धम् pos=i
प्रभो प्रभु pos=n,g=m,c=8,n=s
रमस्व रम् pos=v,p=2,n=s,l=lot
इह इह pos=i
सीतया सीता pos=n,g=f,c=3,n=s
किम् pos=n,g=n,c=2,n=s
करिष्यसि कृ pos=v,p=2,n=s,l=lrt