Original

उक्तश्च मधुरां वाणीं तया स मदनार्दितः ।सीतया तव किं कार्यं महेन्द्रसमविक्रम ।मया सह रमस्वाद्य मद्विशिष्टा न जानकी ॥ ६७ ॥

Segmented

उक्तवान् च मधुराम् वाणीम् तया स मदन-अर्दितः सीतया तव किम् कार्यम् महा-इन्द्र-सम-विक्रम मया सह रमस्व अद्य मद्-विशिष्टा न जानकी

Analysis

Word Lemma Parse
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
pos=i
मधुराम् मधुर pos=a,g=f,c=2,n=s
वाणीम् वाणी pos=n,g=f,c=2,n=s
तया तद् pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
मदन मदन pos=n,comp=y
अर्दितः अर्दय् pos=va,g=m,c=1,n=s,f=part
सीतया सीता pos=n,g=f,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
किम् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
महा महत् pos=a,comp=y
इन्द्र इन्द्र pos=n,comp=y
सम सम pos=n,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
रमस्व रम् pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
मद् मद् pos=n,comp=y
विशिष्टा विशिष् pos=va,g=f,c=1,n=s,f=part
pos=i
जानकी जानकी pos=n,g=f,c=1,n=s