Original

जानक्या परुषं वाक्यमेवमुक्तो दशाननः ।जज्वाल सहसा कोपाच्चितास्थ इव पावकः ॥ ६४ ॥

Segmented

जानक्या परुषम् वाक्यम् एवम् उक्तो दशाननः जज्वाल सहसा कोपात् चिता-स्थः इव पावकः

Analysis

Word Lemma Parse
जानक्या जानकी pos=n,g=f,c=3,n=s
परुषम् परुष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एवम् एवम् pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
दशाननः दशानन pos=n,g=m,c=1,n=s
जज्वाल ज्वल् pos=v,p=3,n=s,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
कोपात् कोप pos=n,g=m,c=5,n=s
चिता चिता pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
इव इव pos=i
पावकः पावक pos=n,g=m,c=1,n=s