Original

किंस्विद्वीर्यं तवानार्य यो मां भर्तुरसंनिधौ ।अपहृत्यागतः पाप तेनादृष्टो महात्मना ॥ ६२ ॥

Segmented

किम् स्विद् वीर्यम् ते अनार्यैः यो माम् भर्तुः असंनिधौ अपहृत्य आगतः पाप तेन अदृष्टः महात्मना

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
स्विद् स्विद् pos=i
वीर्यम् वीर्य pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनार्यैः अनार्य pos=a,g=m,c=8,n=s
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
असंनिधौ असंनिधि pos=n,g=m,c=7,n=s
अपहृत्य अपहृ pos=vi
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
पाप पाप pos=a,g=m,c=8,n=s
तेन तद् pos=n,g=m,c=3,n=s
अदृष्टः अदृष्ट pos=a,g=m,c=1,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s