Original

राक्षसाधम रामस्य भार्याममिततेजसः ।इक्ष्वाकुकुलनाथस्य स्नुषां दशरथस्य च ।अवाच्यं वदतो जिह्वा कथं न पतिता तव ॥ ६१ ॥

Segmented

राक्षस-अधम रामस्य भार्याम् अमित-तेजसः इक्ष्वाकु-कुल-नाथस्य स्नुषाम् दशरथस्य च अवाच्यम् वदतो जिह्वा कथम् न पतिता तव

Analysis

Word Lemma Parse
राक्षस राक्षस pos=n,comp=y
अधम अधम pos=a,g=m,c=8,n=s
रामस्य राम pos=n,g=m,c=6,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
अमित अमित pos=a,comp=y
तेजसः तेजस् pos=n,g=m,c=6,n=s
इक्ष्वाकु इक्ष्वाकु pos=n,comp=y
कुल कुल pos=n,comp=y
नाथस्य नाथ pos=n,g=m,c=6,n=s
स्नुषाम् स्नुषा pos=n,g=f,c=2,n=s
दशरथस्य दशरथ pos=n,g=m,c=6,n=s
pos=i
अवाच्यम् अवाच्य pos=a,g=n,c=2,n=s
वदतो वद् pos=va,g=m,c=6,n=s,f=part
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
कथम् कथम् pos=i
pos=i
पतिता पत् pos=va,g=f,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s