Original

एतच्छ्रुत्वा वचस्तस्य रावणस्य दुरात्मनः ।उवाच परमक्रुद्धा सीता वचनमुत्तमम् ॥ ६० ॥

Segmented

एतत् श्रुत्वा वचः तस्य रावणस्य दुरात्मनः उवाच परम-क्रुद्धा सीता वचनम् उत्तमम्

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वचः वचस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
परम परम pos=a,comp=y
क्रुद्धा क्रुध् pos=va,g=f,c=1,n=s,f=part
सीता सीता pos=n,g=f,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s