Original

स नियुक्तस्ततस्तेन संप्रहृष्टतनूरुहः ।नमस्यञ्शिरसा देव्यै सीतायै प्रत्यभाषत ॥ ६ ॥

Segmented

स नियुक्तः ततस् तेन सम्प्रहृः-तनूरुहः नमस्यञ् शिरसा देव्यै सीतायै प्रत्यभाषत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नियुक्तः नियुज् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
तेन तद् pos=n,g=m,c=3,n=s
सम्प्रहृः सम्प्रहृष् pos=va,comp=y,f=part
तनूरुहः तनूरुह pos=n,g=m,c=1,n=s
नमस्यञ् नमस्य् pos=va,g=m,c=1,n=s,f=part
शिरसा शिरस् pos=n,g=n,c=3,n=s
देव्यै देवी pos=n,g=f,c=4,n=s
सीतायै सीता pos=n,g=f,c=4,n=s
प्रत्यभाषत प्रतिभाष् pos=v,p=3,n=s,l=lan