Original

यदि चेत्त्वं तु मां दर्पान्नाभिनन्दसि गर्विते ।द्विमासानन्तरं सीते पास्यामि रुधिरं तव ॥ ५९ ॥

Segmented

यदि चेत् त्वम् तु माम् दर्पान् न अभिनन्दसि गर्विते द्वि-मास-अनन्तरम् सीते पास्यामि रुधिरम् तव

Analysis

Word Lemma Parse
यदि यदि pos=i
चेत् चेद् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
दर्पान् दर्प pos=n,g=m,c=2,n=p
pos=i
अभिनन्दसि अभिनन्द् pos=v,p=2,n=s,l=lat
गर्विते गर्वित pos=a,g=f,c=8,n=s
द्वि द्वि pos=n,comp=y
मास मास pos=n,comp=y
अनन्तरम् अनन्तर pos=a,g=n,c=2,n=s
सीते सीता pos=n,g=f,c=8,n=s
पास्यामि पा pos=v,p=1,n=s,l=lrt
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s