Original

तं दृष्ट्वाथ वरारोहा सीता रक्षोगणेश्वरम् ।संकुच्योरू स्तनौ पीनौ बाहुभ्यां परिरभ्य च ॥ ५७ ॥

Segmented

तम् दृष्ट्वा अथ वर-आरोहा सीता रक्षः-गण-ईश्वरम् संकुच्य ऊरू स्तनौ पीनौ बाहुभ्याम् परिरभ्य च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
अथ अथ pos=i
वर वर pos=a,comp=y
आरोहा आरोह pos=n,g=f,c=1,n=s
सीता सीता pos=n,g=f,c=1,n=s
रक्षः रक्षस् pos=n,comp=y
गण गण pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
संकुच्य संकुञ्च् pos=vi
ऊरू ऊरु pos=n,g=m,c=2,n=d
स्तनौ स्तन pos=n,g=m,c=2,n=d
पीनौ पीन pos=a,g=m,c=2,n=d
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
परिरभ्य परिरभ् pos=vi
pos=i