Original

ततो रावणदाराश्च रावणश्च महाबलः ।तं देशं समनुप्राप्ता यत्र सीताभवत्स्थिता ॥ ५६ ॥

Segmented

ततो रावण-दाराः च रावणः च महा-बलः तम् देशम् समनुप्राप्ता यत्र सीता अभवत् स्थिता

Analysis

Word Lemma Parse
ततो ततस् pos=i
रावण रावण pos=n,comp=y
दाराः दार pos=n,g=m,c=1,n=p
pos=i
रावणः रावण pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
समनुप्राप्ता समनुप्राप् pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
सीता सीता pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
स्थिता स्था pos=va,g=f,c=1,n=s,f=part