Original

ततोऽहं परमोद्विग्नः स्वरूपं प्रत्यसंहरम् ।अहं च शिंशपावृक्षे पक्षीव गहने स्थितः ॥ ५५ ॥

Segmented

ततो ऽहम् परम-उद्विग्नः स्व-रूपम् प्रत्यसंहरम् अहम् च शिंशप-वृक्षे पक्षी इव गहने स्थितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽहम् मद् pos=n,g=,c=1,n=s
परम परम pos=a,comp=y
उद्विग्नः उद्विज् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
प्रत्यसंहरम् प्रतिसंहृ pos=v,p=1,n=s,l=lan
अहम् मद् pos=n,g=,c=1,n=s
pos=i
शिंशप शिंशपा pos=n,comp=y
वृक्षे वृक्ष pos=n,g=m,c=7,n=s
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
इव इव pos=i
गहने गहन pos=a,g=m,c=7,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part