Original

ततो हलहलाशब्दं काञ्चीनूपुरमिश्रितम् ।शृणोम्यधिकगम्भीरं रावणस्य निवेशने ॥ ५४ ॥

Segmented

ततो हलहला शब्दम् काञ्ची-नूपुर-मिश्रितम् शृणोमि अधिक-गम्भीरम् रावणस्य निवेशने

Analysis

Word Lemma Parse
ततो ततस् pos=i
हलहला हलहला pos=i
शब्दम् शब्द pos=n,g=m,c=2,n=s
काञ्ची काञ्ची pos=n,comp=y
नूपुर नूपुर pos=n,comp=y
मिश्रितम् मिश्रय् pos=va,g=m,c=2,n=s,f=part
शृणोमि श्रु pos=v,p=1,n=s,l=lat
अधिक अधिक pos=a,comp=y
गम्भीरम् गम्भीर pos=a,g=m,c=2,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
निवेशने निवेशन pos=n,g=n,c=7,n=s